Declension table of ?śālitavya

Deva

MasculineSingularDualPlural
Nominativeśālitavyaḥ śālitavyau śālitavyāḥ
Vocativeśālitavya śālitavyau śālitavyāḥ
Accusativeśālitavyam śālitavyau śālitavyān
Instrumentalśālitavyena śālitavyābhyām śālitavyaiḥ śālitavyebhiḥ
Dativeśālitavyāya śālitavyābhyām śālitavyebhyaḥ
Ablativeśālitavyāt śālitavyābhyām śālitavyebhyaḥ
Genitiveśālitavyasya śālitavyayoḥ śālitavyānām
Locativeśālitavye śālitavyayoḥ śālitavyeṣu

Compound śālitavya -

Adverb -śālitavyam -śālitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria