Declension table of ?śaśālāna

Deva

NeuterSingularDualPlural
Nominativeśaśālānam śaśālāne śaśālānāni
Vocativeśaśālāna śaśālāne śaśālānāni
Accusativeśaśālānam śaśālāne śaśālānāni
Instrumentalśaśālānena śaśālānābhyām śaśālānaiḥ
Dativeśaśālānāya śaśālānābhyām śaśālānebhyaḥ
Ablativeśaśālānāt śaśālānābhyām śaśālānebhyaḥ
Genitiveśaśālānasya śaśālānayoḥ śaśālānānām
Locativeśaśālāne śaśālānayoḥ śaśālāneṣu

Compound śaśālāna -

Adverb -śaśālānam -śaśālānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria