Declension table of ?śāltavat

Deva

MasculineSingularDualPlural
Nominativeśāltavān śāltavantau śāltavantaḥ
Vocativeśāltavan śāltavantau śāltavantaḥ
Accusativeśāltavantam śāltavantau śāltavataḥ
Instrumentalśāltavatā śāltavadbhyām śāltavadbhiḥ
Dativeśāltavate śāltavadbhyām śāltavadbhyaḥ
Ablativeśāltavataḥ śāltavadbhyām śāltavadbhyaḥ
Genitiveśāltavataḥ śāltavatoḥ śāltavatām
Locativeśāltavati śāltavatoḥ śāltavatsu

Compound śāltavat -

Adverb -śāltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria