Declension table of ?śālitavya

Deva

NeuterSingularDualPlural
Nominativeśālitavyam śālitavye śālitavyāni
Vocativeśālitavya śālitavye śālitavyāni
Accusativeśālitavyam śālitavye śālitavyāni
Instrumentalśālitavyena śālitavyābhyām śālitavyaiḥ
Dativeśālitavyāya śālitavyābhyām śālitavyebhyaḥ
Ablativeśālitavyāt śālitavyābhyām śālitavyebhyaḥ
Genitiveśālitavyasya śālitavyayoḥ śālitavyānām
Locativeśālitavye śālitavyayoḥ śālitavyeṣu

Compound śālitavya -

Adverb -śālitavyam -śālitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria