Declension table of ?śāliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāliṣyamāṇaḥ śāliṣyamāṇau śāliṣyamāṇāḥ
Vocativeśāliṣyamāṇa śāliṣyamāṇau śāliṣyamāṇāḥ
Accusativeśāliṣyamāṇam śāliṣyamāṇau śāliṣyamāṇān
Instrumentalśāliṣyamāṇena śāliṣyamāṇābhyām śāliṣyamāṇaiḥ śāliṣyamāṇebhiḥ
Dativeśāliṣyamāṇāya śāliṣyamāṇābhyām śāliṣyamāṇebhyaḥ
Ablativeśāliṣyamāṇāt śāliṣyamāṇābhyām śāliṣyamāṇebhyaḥ
Genitiveśāliṣyamāṇasya śāliṣyamāṇayoḥ śāliṣyamāṇānām
Locativeśāliṣyamāṇe śāliṣyamāṇayoḥ śāliṣyamāṇeṣu

Compound śāliṣyamāṇa -

Adverb -śāliṣyamāṇam -śāliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria