Conjugation tables of ?vraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvraṇayāmi vraṇayāvaḥ vraṇayāmaḥ
Secondvraṇayasi vraṇayathaḥ vraṇayatha
Thirdvraṇayati vraṇayataḥ vraṇayanti


MiddleSingularDualPlural
Firstvraṇaye vraṇayāvahe vraṇayāmahe
Secondvraṇayase vraṇayethe vraṇayadhve
Thirdvraṇayate vraṇayete vraṇayante


PassiveSingularDualPlural
Firstvraṇye vraṇyāvahe vraṇyāmahe
Secondvraṇyase vraṇyethe vraṇyadhve
Thirdvraṇyate vraṇyete vraṇyante


Imperfect

ActiveSingularDualPlural
Firstavraṇayam avraṇayāva avraṇayāma
Secondavraṇayaḥ avraṇayatam avraṇayata
Thirdavraṇayat avraṇayatām avraṇayan


MiddleSingularDualPlural
Firstavraṇaye avraṇayāvahi avraṇayāmahi
Secondavraṇayathāḥ avraṇayethām avraṇayadhvam
Thirdavraṇayata avraṇayetām avraṇayanta


PassiveSingularDualPlural
Firstavraṇye avraṇyāvahi avraṇyāmahi
Secondavraṇyathāḥ avraṇyethām avraṇyadhvam
Thirdavraṇyata avraṇyetām avraṇyanta


Optative

ActiveSingularDualPlural
Firstvraṇayeyam vraṇayeva vraṇayema
Secondvraṇayeḥ vraṇayetam vraṇayeta
Thirdvraṇayet vraṇayetām vraṇayeyuḥ


MiddleSingularDualPlural
Firstvraṇayeya vraṇayevahi vraṇayemahi
Secondvraṇayethāḥ vraṇayeyāthām vraṇayedhvam
Thirdvraṇayeta vraṇayeyātām vraṇayeran


PassiveSingularDualPlural
Firstvraṇyeya vraṇyevahi vraṇyemahi
Secondvraṇyethāḥ vraṇyeyāthām vraṇyedhvam
Thirdvraṇyeta vraṇyeyātām vraṇyeran


Imperative

ActiveSingularDualPlural
Firstvraṇayāni vraṇayāva vraṇayāma
Secondvraṇaya vraṇayatam vraṇayata
Thirdvraṇayatu vraṇayatām vraṇayantu


MiddleSingularDualPlural
Firstvraṇayai vraṇayāvahai vraṇayāmahai
Secondvraṇayasva vraṇayethām vraṇayadhvam
Thirdvraṇayatām vraṇayetām vraṇayantām


PassiveSingularDualPlural
Firstvraṇyai vraṇyāvahai vraṇyāmahai
Secondvraṇyasva vraṇyethām vraṇyadhvam
Thirdvraṇyatām vraṇyetām vraṇyantām


Future

ActiveSingularDualPlural
Firstvraṇayiṣyāmi vraṇayiṣyāvaḥ vraṇayiṣyāmaḥ
Secondvraṇayiṣyasi vraṇayiṣyathaḥ vraṇayiṣyatha
Thirdvraṇayiṣyati vraṇayiṣyataḥ vraṇayiṣyanti


MiddleSingularDualPlural
Firstvraṇayiṣye vraṇayiṣyāvahe vraṇayiṣyāmahe
Secondvraṇayiṣyase vraṇayiṣyethe vraṇayiṣyadhve
Thirdvraṇayiṣyate vraṇayiṣyete vraṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvraṇayitāsmi vraṇayitāsvaḥ vraṇayitāsmaḥ
Secondvraṇayitāsi vraṇayitāsthaḥ vraṇayitāstha
Thirdvraṇayitā vraṇayitārau vraṇayitāraḥ

Participles

Past Passive Participle
vraṇita m. n. vraṇitā f.

Past Active Participle
vraṇitavat m. n. vraṇitavatī f.

Present Active Participle
vraṇayat m. n. vraṇayantī f.

Present Middle Participle
vraṇayamāna m. n. vraṇayamānā f.

Present Passive Participle
vraṇyamāna m. n. vraṇyamānā f.

Future Active Participle
vraṇayiṣyat m. n. vraṇayiṣyantī f.

Future Middle Participle
vraṇayiṣyamāṇa m. n. vraṇayiṣyamāṇā f.

Future Passive Participle
vraṇayitavya m. n. vraṇayitavyā f.

Future Passive Participle
vraṇya m. n. vraṇyā f.

Future Passive Participle
vraṇanīya m. n. vraṇanīyā f.

Indeclinable forms

Infinitive
vraṇayitum

Absolutive
vraṇayitvā

Absolutive
-vraṇayya

Periphrastic Perfect
vraṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria