Declension table of ?vraṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevraṇayiṣyamāṇā vraṇayiṣyamāṇe vraṇayiṣyamāṇāḥ
Vocativevraṇayiṣyamāṇe vraṇayiṣyamāṇe vraṇayiṣyamāṇāḥ
Accusativevraṇayiṣyamāṇām vraṇayiṣyamāṇe vraṇayiṣyamāṇāḥ
Instrumentalvraṇayiṣyamāṇayā vraṇayiṣyamāṇābhyām vraṇayiṣyamāṇābhiḥ
Dativevraṇayiṣyamāṇāyai vraṇayiṣyamāṇābhyām vraṇayiṣyamāṇābhyaḥ
Ablativevraṇayiṣyamāṇāyāḥ vraṇayiṣyamāṇābhyām vraṇayiṣyamāṇābhyaḥ
Genitivevraṇayiṣyamāṇāyāḥ vraṇayiṣyamāṇayoḥ vraṇayiṣyamāṇānām
Locativevraṇayiṣyamāṇāyām vraṇayiṣyamāṇayoḥ vraṇayiṣyamāṇāsu

Adverb -vraṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria