Declension table of ?vraṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativevraṇayiṣyat vraṇayiṣyantī vraṇayiṣyatī vraṇayiṣyanti
Vocativevraṇayiṣyat vraṇayiṣyantī vraṇayiṣyatī vraṇayiṣyanti
Accusativevraṇayiṣyat vraṇayiṣyantī vraṇayiṣyatī vraṇayiṣyanti
Instrumentalvraṇayiṣyatā vraṇayiṣyadbhyām vraṇayiṣyadbhiḥ
Dativevraṇayiṣyate vraṇayiṣyadbhyām vraṇayiṣyadbhyaḥ
Ablativevraṇayiṣyataḥ vraṇayiṣyadbhyām vraṇayiṣyadbhyaḥ
Genitivevraṇayiṣyataḥ vraṇayiṣyatoḥ vraṇayiṣyatām
Locativevraṇayiṣyati vraṇayiṣyatoḥ vraṇayiṣyatsu

Adverb -vraṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria