Declension table of ?vraṇayamāna

Deva

NeuterSingularDualPlural
Nominativevraṇayamānam vraṇayamāne vraṇayamānāni
Vocativevraṇayamāna vraṇayamāne vraṇayamānāni
Accusativevraṇayamānam vraṇayamāne vraṇayamānāni
Instrumentalvraṇayamānena vraṇayamānābhyām vraṇayamānaiḥ
Dativevraṇayamānāya vraṇayamānābhyām vraṇayamānebhyaḥ
Ablativevraṇayamānāt vraṇayamānābhyām vraṇayamānebhyaḥ
Genitivevraṇayamānasya vraṇayamānayoḥ vraṇayamānānām
Locativevraṇayamāne vraṇayamānayoḥ vraṇayamāneṣu

Compound vraṇayamāna -

Adverb -vraṇayamānam -vraṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria