Declension table of ?vraṇayamāna

Deva

MasculineSingularDualPlural
Nominativevraṇayamānaḥ vraṇayamānau vraṇayamānāḥ
Vocativevraṇayamāna vraṇayamānau vraṇayamānāḥ
Accusativevraṇayamānam vraṇayamānau vraṇayamānān
Instrumentalvraṇayamānena vraṇayamānābhyām vraṇayamānaiḥ vraṇayamānebhiḥ
Dativevraṇayamānāya vraṇayamānābhyām vraṇayamānebhyaḥ
Ablativevraṇayamānāt vraṇayamānābhyām vraṇayamānebhyaḥ
Genitivevraṇayamānasya vraṇayamānayoḥ vraṇayamānānām
Locativevraṇayamāne vraṇayamānayoḥ vraṇayamāneṣu

Compound vraṇayamāna -

Adverb -vraṇayamānam -vraṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria