Declension table of ?vraṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevraṇayiṣyantī vraṇayiṣyantyau vraṇayiṣyantyaḥ
Vocativevraṇayiṣyanti vraṇayiṣyantyau vraṇayiṣyantyaḥ
Accusativevraṇayiṣyantīm vraṇayiṣyantyau vraṇayiṣyantīḥ
Instrumentalvraṇayiṣyantyā vraṇayiṣyantībhyām vraṇayiṣyantībhiḥ
Dativevraṇayiṣyantyai vraṇayiṣyantībhyām vraṇayiṣyantībhyaḥ
Ablativevraṇayiṣyantyāḥ vraṇayiṣyantībhyām vraṇayiṣyantībhyaḥ
Genitivevraṇayiṣyantyāḥ vraṇayiṣyantyoḥ vraṇayiṣyantīnām
Locativevraṇayiṣyantyām vraṇayiṣyantyoḥ vraṇayiṣyantīṣu

Compound vraṇayiṣyanti - vraṇayiṣyantī -

Adverb -vraṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria