Declension table of ?vraṇya

Deva

MasculineSingularDualPlural
Nominativevraṇyaḥ vraṇyau vraṇyāḥ
Vocativevraṇya vraṇyau vraṇyāḥ
Accusativevraṇyam vraṇyau vraṇyān
Instrumentalvraṇyena vraṇyābhyām vraṇyaiḥ vraṇyebhiḥ
Dativevraṇyāya vraṇyābhyām vraṇyebhyaḥ
Ablativevraṇyāt vraṇyābhyām vraṇyebhyaḥ
Genitivevraṇyasya vraṇyayoḥ vraṇyānām
Locativevraṇye vraṇyayoḥ vraṇyeṣu

Compound vraṇya -

Adverb -vraṇyam -vraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria