Declension table of ?vraṇayitavya

Deva

NeuterSingularDualPlural
Nominativevraṇayitavyam vraṇayitavye vraṇayitavyāni
Vocativevraṇayitavya vraṇayitavye vraṇayitavyāni
Accusativevraṇayitavyam vraṇayitavye vraṇayitavyāni
Instrumentalvraṇayitavyena vraṇayitavyābhyām vraṇayitavyaiḥ
Dativevraṇayitavyāya vraṇayitavyābhyām vraṇayitavyebhyaḥ
Ablativevraṇayitavyāt vraṇayitavyābhyām vraṇayitavyebhyaḥ
Genitivevraṇayitavyasya vraṇayitavyayoḥ vraṇayitavyānām
Locativevraṇayitavye vraṇayitavyayoḥ vraṇayitavyeṣu

Compound vraṇayitavya -

Adverb -vraṇayitavyam -vraṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria