Conjugation tables of vikas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvikasāmi vikasāvaḥ vikasāmaḥ
Secondvikasasi vikasathaḥ vikasatha
Thirdvikasati vikasataḥ vikasanti


MiddleSingularDualPlural
Firstvikase vikasāvahe vikasāmahe
Secondvikasase vikasethe vikasadhve
Thirdvikasate vikasete vikasante


PassiveSingularDualPlural
Firstvikasye vikasyāvahe vikasyāmahe
Secondvikasyase vikasyethe vikasyadhve
Thirdvikasyate vikasyete vikasyante


Imperfect

ActiveSingularDualPlural
Firstavikasam avikasāva avikasāma
Secondavikasaḥ avikasatam avikasata
Thirdavikasat avikasatām avikasan


MiddleSingularDualPlural
Firstavikase avikasāvahi avikasāmahi
Secondavikasathāḥ avikasethām avikasadhvam
Thirdavikasata avikasetām avikasanta


PassiveSingularDualPlural
Firstavikasye avikasyāvahi avikasyāmahi
Secondavikasyathāḥ avikasyethām avikasyadhvam
Thirdavikasyata avikasyetām avikasyanta


Optative

ActiveSingularDualPlural
Firstvikaseyam vikaseva vikasema
Secondvikaseḥ vikasetam vikaseta
Thirdvikaset vikasetām vikaseyuḥ


MiddleSingularDualPlural
Firstvikaseya vikasevahi vikasemahi
Secondvikasethāḥ vikaseyāthām vikasedhvam
Thirdvikaseta vikaseyātām vikaseran


PassiveSingularDualPlural
Firstvikasyeya vikasyevahi vikasyemahi
Secondvikasyethāḥ vikasyeyāthām vikasyedhvam
Thirdvikasyeta vikasyeyātām vikasyeran


Imperative

ActiveSingularDualPlural
Firstvikasāni vikasāva vikasāma
Secondvikasa vikasatam vikasata
Thirdvikasatu vikasatām vikasantu


MiddleSingularDualPlural
Firstvikasai vikasāvahai vikasāmahai
Secondvikasasva vikasethām vikasadhvam
Thirdvikasatām vikasetām vikasantām


PassiveSingularDualPlural
Firstvikasyai vikasyāvahai vikasyāmahai
Secondvikasyasva vikasyethām vikasyadhvam
Thirdvikasyatām vikasyetām vikasyantām


Future

ActiveSingularDualPlural
Firstvikasiṣyāmi vikasiṣyāvaḥ vikasiṣyāmaḥ
Secondvikasiṣyasi vikasiṣyathaḥ vikasiṣyatha
Thirdvikasiṣyati vikasiṣyataḥ vikasiṣyanti


MiddleSingularDualPlural
Firstvikasiṣye vikasiṣyāvahe vikasiṣyāmahe
Secondvikasiṣyase vikasiṣyethe vikasiṣyadhve
Thirdvikasiṣyate vikasiṣyete vikasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvikasitāsmi vikasitāsvaḥ vikasitāsmaḥ
Secondvikasitāsi vikasitāsthaḥ vikasitāstha
Thirdvikasitā vikasitārau vikasitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivikasa vivikasiva vivikasima
Secondvivikasitha vivikasathuḥ vivikasa
Thirdvivikasa vivikasatuḥ vivikasuḥ


MiddleSingularDualPlural
Firstvivikase vivikasivahe vivikasimahe
Secondvivikasiṣe vivikasāthe vivikasidhve
Thirdvivikase vivikasāte vivikasire


Benedictive

ActiveSingularDualPlural
Firstvikasyāsam vikasyāsva vikasyāsma
Secondvikasyāḥ vikasyāstam vikasyāsta
Thirdvikasyāt vikasyāstām vikasyāsuḥ

Participles

Past Passive Participle
vikasta m. n. vikastā f.

Past Active Participle
vikastavat m. n. vikastavatī f.

Present Active Participle
vikasat m. n. vikasantī f.

Present Middle Participle
vikasamāna m. n. vikasamānā f.

Present Passive Participle
vikasyamāna m. n. vikasyamānā f.

Future Active Participle
vikasiṣyat m. n. vikasiṣyantī f.

Future Middle Participle
vikasiṣyamāṇa m. n. vikasiṣyamāṇā f.

Future Passive Participle
vikasitavya m. n. vikasitavyā f.

Future Passive Participle
vikāsya m. n. vikāsyā f.

Future Passive Participle
vikasanīya m. n. vikasanīyā f.

Perfect Active Participle
vivikasvas m. n. vivikasuṣī f.

Perfect Middle Participle
vivikasāna m. n. vivikasānā f.

Indeclinable forms

Infinitive
vikasitum

Absolutive
vikastvā

Absolutive
-vikasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria