Declension table of ?vikasyamāna

Deva

NeuterSingularDualPlural
Nominativevikasyamānam vikasyamāne vikasyamānāni
Vocativevikasyamāna vikasyamāne vikasyamānāni
Accusativevikasyamānam vikasyamāne vikasyamānāni
Instrumentalvikasyamānena vikasyamānābhyām vikasyamānaiḥ
Dativevikasyamānāya vikasyamānābhyām vikasyamānebhyaḥ
Ablativevikasyamānāt vikasyamānābhyām vikasyamānebhyaḥ
Genitivevikasyamānasya vikasyamānayoḥ vikasyamānānām
Locativevikasyamāne vikasyamānayoḥ vikasyamāneṣu

Compound vikasyamāna -

Adverb -vikasyamānam -vikasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria