Declension table of ?vikasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevikasiṣyamāṇam vikasiṣyamāṇe vikasiṣyamāṇāni
Vocativevikasiṣyamāṇa vikasiṣyamāṇe vikasiṣyamāṇāni
Accusativevikasiṣyamāṇam vikasiṣyamāṇe vikasiṣyamāṇāni
Instrumentalvikasiṣyamāṇena vikasiṣyamāṇābhyām vikasiṣyamāṇaiḥ
Dativevikasiṣyamāṇāya vikasiṣyamāṇābhyām vikasiṣyamāṇebhyaḥ
Ablativevikasiṣyamāṇāt vikasiṣyamāṇābhyām vikasiṣyamāṇebhyaḥ
Genitivevikasiṣyamāṇasya vikasiṣyamāṇayoḥ vikasiṣyamāṇānām
Locativevikasiṣyamāṇe vikasiṣyamāṇayoḥ vikasiṣyamāṇeṣu

Compound vikasiṣyamāṇa -

Adverb -vikasiṣyamāṇam -vikasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria