Declension table of ?vikasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevikasiṣyamāṇā vikasiṣyamāṇe vikasiṣyamāṇāḥ
Vocativevikasiṣyamāṇe vikasiṣyamāṇe vikasiṣyamāṇāḥ
Accusativevikasiṣyamāṇām vikasiṣyamāṇe vikasiṣyamāṇāḥ
Instrumentalvikasiṣyamāṇayā vikasiṣyamāṇābhyām vikasiṣyamāṇābhiḥ
Dativevikasiṣyamāṇāyai vikasiṣyamāṇābhyām vikasiṣyamāṇābhyaḥ
Ablativevikasiṣyamāṇāyāḥ vikasiṣyamāṇābhyām vikasiṣyamāṇābhyaḥ
Genitivevikasiṣyamāṇāyāḥ vikasiṣyamāṇayoḥ vikasiṣyamāṇānām
Locativevikasiṣyamāṇāyām vikasiṣyamāṇayoḥ vikasiṣyamāṇāsu

Adverb -vikasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria