Declension table of ?vikasiṣyantī

Deva

FeminineSingularDualPlural
Nominativevikasiṣyantī vikasiṣyantyau vikasiṣyantyaḥ
Vocativevikasiṣyanti vikasiṣyantyau vikasiṣyantyaḥ
Accusativevikasiṣyantīm vikasiṣyantyau vikasiṣyantīḥ
Instrumentalvikasiṣyantyā vikasiṣyantībhyām vikasiṣyantībhiḥ
Dativevikasiṣyantyai vikasiṣyantībhyām vikasiṣyantībhyaḥ
Ablativevikasiṣyantyāḥ vikasiṣyantībhyām vikasiṣyantībhyaḥ
Genitivevikasiṣyantyāḥ vikasiṣyantyoḥ vikasiṣyantīnām
Locativevikasiṣyantyām vikasiṣyantyoḥ vikasiṣyantīṣu

Compound vikasiṣyanti - vikasiṣyantī -

Adverb -vikasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria