Declension table of ?vikastavat

Deva

MasculineSingularDualPlural
Nominativevikastavān vikastavantau vikastavantaḥ
Vocativevikastavan vikastavantau vikastavantaḥ
Accusativevikastavantam vikastavantau vikastavataḥ
Instrumentalvikastavatā vikastavadbhyām vikastavadbhiḥ
Dativevikastavate vikastavadbhyām vikastavadbhyaḥ
Ablativevikastavataḥ vikastavadbhyām vikastavadbhyaḥ
Genitivevikastavataḥ vikastavatoḥ vikastavatām
Locativevikastavati vikastavatoḥ vikastavatsu

Compound vikastavat -

Adverb -vikastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria