Declension table of ?vikasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevikasiṣyamāṇaḥ vikasiṣyamāṇau vikasiṣyamāṇāḥ
Vocativevikasiṣyamāṇa vikasiṣyamāṇau vikasiṣyamāṇāḥ
Accusativevikasiṣyamāṇam vikasiṣyamāṇau vikasiṣyamāṇān
Instrumentalvikasiṣyamāṇena vikasiṣyamāṇābhyām vikasiṣyamāṇaiḥ vikasiṣyamāṇebhiḥ
Dativevikasiṣyamāṇāya vikasiṣyamāṇābhyām vikasiṣyamāṇebhyaḥ
Ablativevikasiṣyamāṇāt vikasiṣyamāṇābhyām vikasiṣyamāṇebhyaḥ
Genitivevikasiṣyamāṇasya vikasiṣyamāṇayoḥ vikasiṣyamāṇānām
Locativevikasiṣyamāṇe vikasiṣyamāṇayoḥ vikasiṣyamāṇeṣu

Compound vikasiṣyamāṇa -

Adverb -vikasiṣyamāṇam -vikasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria