Declension table of ?vikasitavya

Deva

MasculineSingularDualPlural
Nominativevikasitavyaḥ vikasitavyau vikasitavyāḥ
Vocativevikasitavya vikasitavyau vikasitavyāḥ
Accusativevikasitavyam vikasitavyau vikasitavyān
Instrumentalvikasitavyena vikasitavyābhyām vikasitavyaiḥ vikasitavyebhiḥ
Dativevikasitavyāya vikasitavyābhyām vikasitavyebhyaḥ
Ablativevikasitavyāt vikasitavyābhyām vikasitavyebhyaḥ
Genitivevikasitavyasya vikasitavyayoḥ vikasitavyānām
Locativevikasitavye vikasitavyayoḥ vikasitavyeṣu

Compound vikasitavya -

Adverb -vikasitavyam -vikasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria