Declension table of ?vivikasuṣī

Deva

FeminineSingularDualPlural
Nominativevivikasuṣī vivikasuṣyau vivikasuṣyaḥ
Vocativevivikasuṣi vivikasuṣyau vivikasuṣyaḥ
Accusativevivikasuṣīm vivikasuṣyau vivikasuṣīḥ
Instrumentalvivikasuṣyā vivikasuṣībhyām vivikasuṣībhiḥ
Dativevivikasuṣyai vivikasuṣībhyām vivikasuṣībhyaḥ
Ablativevivikasuṣyāḥ vivikasuṣībhyām vivikasuṣībhyaḥ
Genitivevivikasuṣyāḥ vivikasuṣyoḥ vivikasuṣīṇām
Locativevivikasuṣyām vivikasuṣyoḥ vivikasuṣīṣu

Compound vivikasuṣi - vivikasuṣī -

Adverb -vivikasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria