Declension table of ?vikasantī

Deva

FeminineSingularDualPlural
Nominativevikasantī vikasantyau vikasantyaḥ
Vocativevikasanti vikasantyau vikasantyaḥ
Accusativevikasantīm vikasantyau vikasantīḥ
Instrumentalvikasantyā vikasantībhyām vikasantībhiḥ
Dativevikasantyai vikasantībhyām vikasantībhyaḥ
Ablativevikasantyāḥ vikasantībhyām vikasantībhyaḥ
Genitivevikasantyāḥ vikasantyoḥ vikasantīnām
Locativevikasantyām vikasantyoḥ vikasantīṣu

Compound vikasanti - vikasantī -

Adverb -vikasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria