Declension table of ?vikasamāna

Deva

NeuterSingularDualPlural
Nominativevikasamānam vikasamāne vikasamānāni
Vocativevikasamāna vikasamāne vikasamānāni
Accusativevikasamānam vikasamāne vikasamānāni
Instrumentalvikasamānena vikasamānābhyām vikasamānaiḥ
Dativevikasamānāya vikasamānābhyām vikasamānebhyaḥ
Ablativevikasamānāt vikasamānābhyām vikasamānebhyaḥ
Genitivevikasamānasya vikasamānayoḥ vikasamānānām
Locativevikasamāne vikasamānayoḥ vikasamāneṣu

Compound vikasamāna -

Adverb -vikasamānam -vikasamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria