Declension table of ?vikasitavya

Deva

NeuterSingularDualPlural
Nominativevikasitavyam vikasitavye vikasitavyāni
Vocativevikasitavya vikasitavye vikasitavyāni
Accusativevikasitavyam vikasitavye vikasitavyāni
Instrumentalvikasitavyena vikasitavyābhyām vikasitavyaiḥ
Dativevikasitavyāya vikasitavyābhyām vikasitavyebhyaḥ
Ablativevikasitavyāt vikasitavyābhyām vikasitavyebhyaḥ
Genitivevikasitavyasya vikasitavyayoḥ vikasitavyānām
Locativevikasitavye vikasitavyayoḥ vikasitavyeṣu

Compound vikasitavya -

Adverb -vikasitavyam -vikasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria