Declension table of ?vikasta

Deva

NeuterSingularDualPlural
Nominativevikastam vikaste vikastāni
Vocativevikasta vikaste vikastāni
Accusativevikastam vikaste vikastāni
Instrumentalvikastena vikastābhyām vikastaiḥ
Dativevikastāya vikastābhyām vikastebhyaḥ
Ablativevikastāt vikastābhyām vikastebhyaḥ
Genitivevikastasya vikastayoḥ vikastānām
Locativevikaste vikastayoḥ vikasteṣu

Compound vikasta -

Adverb -vikastam -vikastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria