Conjugation tables of ?vidh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvedhāmi vedhāvaḥ vedhāmaḥ
Secondvedhasi vedhathaḥ vedhatha
Thirdvedhati vedhataḥ vedhanti


MiddleSingularDualPlural
Firstvedhe vedhāvahe vedhāmahe
Secondvedhase vedhethe vedhadhve
Thirdvedhate vedhete vedhante


PassiveSingularDualPlural
Firstvidhye vidhyāvahe vidhyāmahe
Secondvidhyase vidhyethe vidhyadhve
Thirdvidhyate vidhyete vidhyante


Imperfect

ActiveSingularDualPlural
Firstavedham avedhāva avedhāma
Secondavedhaḥ avedhatam avedhata
Thirdavedhat avedhatām avedhan


MiddleSingularDualPlural
Firstavedhe avedhāvahi avedhāmahi
Secondavedhathāḥ avedhethām avedhadhvam
Thirdavedhata avedhetām avedhanta


PassiveSingularDualPlural
Firstavidhye avidhyāvahi avidhyāmahi
Secondavidhyathāḥ avidhyethām avidhyadhvam
Thirdavidhyata avidhyetām avidhyanta


Optative

ActiveSingularDualPlural
Firstvedheyam vedheva vedhema
Secondvedheḥ vedhetam vedheta
Thirdvedhet vedhetām vedheyuḥ


MiddleSingularDualPlural
Firstvedheya vedhevahi vedhemahi
Secondvedhethāḥ vedheyāthām vedhedhvam
Thirdvedheta vedheyātām vedheran


PassiveSingularDualPlural
Firstvidhyeya vidhyevahi vidhyemahi
Secondvidhyethāḥ vidhyeyāthām vidhyedhvam
Thirdvidhyeta vidhyeyātām vidhyeran


Imperative

ActiveSingularDualPlural
Firstvedhāni vedhāva vedhāma
Secondvedha vedhatam vedhata
Thirdvedhatu vedhatām vedhantu


MiddleSingularDualPlural
Firstvedhai vedhāvahai vedhāmahai
Secondvedhasva vedhethām vedhadhvam
Thirdvedhatām vedhetām vedhantām


PassiveSingularDualPlural
Firstvidhyai vidhyāvahai vidhyāmahai
Secondvidhyasva vidhyethām vidhyadhvam
Thirdvidhyatām vidhyetām vidhyantām


Future

ActiveSingularDualPlural
Firstvedhiṣyāmi vedhiṣyāvaḥ vedhiṣyāmaḥ
Secondvedhiṣyasi vedhiṣyathaḥ vedhiṣyatha
Thirdvedhiṣyati vedhiṣyataḥ vedhiṣyanti


MiddleSingularDualPlural
Firstvedhiṣye vedhiṣyāvahe vedhiṣyāmahe
Secondvedhiṣyase vedhiṣyethe vedhiṣyadhve
Thirdvedhiṣyate vedhiṣyete vedhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvedhitāsmi vedhitāsvaḥ vedhitāsmaḥ
Secondvedhitāsi vedhitāsthaḥ vedhitāstha
Thirdvedhitā vedhitārau vedhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivedha vividhiva vividhima
Secondvivedhitha vividhathuḥ vividha
Thirdvivedha vividhatuḥ vividhuḥ


MiddleSingularDualPlural
Firstvividhe vividhivahe vividhimahe
Secondvividhiṣe vividhāthe vividhidhve
Thirdvividhe vividhāte vividhire


Benedictive

ActiveSingularDualPlural
Firstvidhyāsam vidhyāsva vidhyāsma
Secondvidhyāḥ vidhyāstam vidhyāsta
Thirdvidhyāt vidhyāstām vidhyāsuḥ

Participles

Past Passive Participle
viddha m. n. viddhā f.

Past Active Participle
viddhavat m. n. viddhavatī f.

Present Active Participle
vedhat m. n. vedhantī f.

Present Middle Participle
vedhamāna m. n. vedhamānā f.

Present Passive Participle
vidhyamāna m. n. vidhyamānā f.

Future Active Participle
vedhiṣyat m. n. vedhiṣyantī f.

Future Middle Participle
vedhiṣyamāṇa m. n. vedhiṣyamāṇā f.

Future Passive Participle
vedhitavya m. n. vedhitavyā f.

Future Passive Participle
vedhya m. n. vedhyā f.

Future Passive Participle
vedhanīya m. n. vedhanīyā f.

Perfect Active Participle
vividhvas m. n. vividhuṣī f.

Perfect Middle Participle
vividhāna m. n. vividhānā f.

Indeclinable forms

Infinitive
vedhitum

Absolutive
viddhvā

Absolutive
-vidhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria