Declension table of ?vedhitavya

Deva

MasculineSingularDualPlural
Nominativevedhitavyaḥ vedhitavyau vedhitavyāḥ
Vocativevedhitavya vedhitavyau vedhitavyāḥ
Accusativevedhitavyam vedhitavyau vedhitavyān
Instrumentalvedhitavyena vedhitavyābhyām vedhitavyaiḥ vedhitavyebhiḥ
Dativevedhitavyāya vedhitavyābhyām vedhitavyebhyaḥ
Ablativevedhitavyāt vedhitavyābhyām vedhitavyebhyaḥ
Genitivevedhitavyasya vedhitavyayoḥ vedhitavyānām
Locativevedhitavye vedhitavyayoḥ vedhitavyeṣu

Compound vedhitavya -

Adverb -vedhitavyam -vedhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria