Declension table of ?vedhat

Deva

MasculineSingularDualPlural
Nominativevedhan vedhantau vedhantaḥ
Vocativevedhan vedhantau vedhantaḥ
Accusativevedhantam vedhantau vedhataḥ
Instrumentalvedhatā vedhadbhyām vedhadbhiḥ
Dativevedhate vedhadbhyām vedhadbhyaḥ
Ablativevedhataḥ vedhadbhyām vedhadbhyaḥ
Genitivevedhataḥ vedhatoḥ vedhatām
Locativevedhati vedhatoḥ vedhatsu

Compound vedhat -

Adverb -vedhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria