Declension table of ?vedhiṣyat

Deva

NeuterSingularDualPlural
Nominativevedhiṣyat vedhiṣyantī vedhiṣyatī vedhiṣyanti
Vocativevedhiṣyat vedhiṣyantī vedhiṣyatī vedhiṣyanti
Accusativevedhiṣyat vedhiṣyantī vedhiṣyatī vedhiṣyanti
Instrumentalvedhiṣyatā vedhiṣyadbhyām vedhiṣyadbhiḥ
Dativevedhiṣyate vedhiṣyadbhyām vedhiṣyadbhyaḥ
Ablativevedhiṣyataḥ vedhiṣyadbhyām vedhiṣyadbhyaḥ
Genitivevedhiṣyataḥ vedhiṣyatoḥ vedhiṣyatām
Locativevedhiṣyati vedhiṣyatoḥ vedhiṣyatsu

Adverb -vedhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria