Declension table of ?vedhitavya

Deva

NeuterSingularDualPlural
Nominativevedhitavyam vedhitavye vedhitavyāni
Vocativevedhitavya vedhitavye vedhitavyāni
Accusativevedhitavyam vedhitavye vedhitavyāni
Instrumentalvedhitavyena vedhitavyābhyām vedhitavyaiḥ
Dativevedhitavyāya vedhitavyābhyām vedhitavyebhyaḥ
Ablativevedhitavyāt vedhitavyābhyām vedhitavyebhyaḥ
Genitivevedhitavyasya vedhitavyayoḥ vedhitavyānām
Locativevedhitavye vedhitavyayoḥ vedhitavyeṣu

Compound vedhitavya -

Adverb -vedhitavyam -vedhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria