Declension table of ?vedhya

Deva

MasculineSingularDualPlural
Nominativevedhyaḥ vedhyau vedhyāḥ
Vocativevedhya vedhyau vedhyāḥ
Accusativevedhyam vedhyau vedhyān
Instrumentalvedhyena vedhyābhyām vedhyaiḥ vedhyebhiḥ
Dativevedhyāya vedhyābhyām vedhyebhyaḥ
Ablativevedhyāt vedhyābhyām vedhyebhyaḥ
Genitivevedhyasya vedhyayoḥ vedhyānām
Locativevedhye vedhyayoḥ vedhyeṣu

Compound vedhya -

Adverb -vedhyam -vedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria