Declension table of ?vedhiṣyat

Deva

MasculineSingularDualPlural
Nominativevedhiṣyan vedhiṣyantau vedhiṣyantaḥ
Vocativevedhiṣyan vedhiṣyantau vedhiṣyantaḥ
Accusativevedhiṣyantam vedhiṣyantau vedhiṣyataḥ
Instrumentalvedhiṣyatā vedhiṣyadbhyām vedhiṣyadbhiḥ
Dativevedhiṣyate vedhiṣyadbhyām vedhiṣyadbhyaḥ
Ablativevedhiṣyataḥ vedhiṣyadbhyām vedhiṣyadbhyaḥ
Genitivevedhiṣyataḥ vedhiṣyatoḥ vedhiṣyatām
Locativevedhiṣyati vedhiṣyatoḥ vedhiṣyatsu

Compound vedhiṣyat -

Adverb -vedhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria