Declension table of ?vedhantī

Deva

FeminineSingularDualPlural
Nominativevedhantī vedhantyau vedhantyaḥ
Vocativevedhanti vedhantyau vedhantyaḥ
Accusativevedhantīm vedhantyau vedhantīḥ
Instrumentalvedhantyā vedhantībhyām vedhantībhiḥ
Dativevedhantyai vedhantībhyām vedhantībhyaḥ
Ablativevedhantyāḥ vedhantībhyām vedhantībhyaḥ
Genitivevedhantyāḥ vedhantyoḥ vedhantīnām
Locativevedhantyām vedhantyoḥ vedhantīṣu

Compound vedhanti - vedhantī -

Adverb -vedhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria