Declension table of ?vedhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevedhiṣyamāṇaḥ vedhiṣyamāṇau vedhiṣyamāṇāḥ
Vocativevedhiṣyamāṇa vedhiṣyamāṇau vedhiṣyamāṇāḥ
Accusativevedhiṣyamāṇam vedhiṣyamāṇau vedhiṣyamāṇān
Instrumentalvedhiṣyamāṇena vedhiṣyamāṇābhyām vedhiṣyamāṇaiḥ vedhiṣyamāṇebhiḥ
Dativevedhiṣyamāṇāya vedhiṣyamāṇābhyām vedhiṣyamāṇebhyaḥ
Ablativevedhiṣyamāṇāt vedhiṣyamāṇābhyām vedhiṣyamāṇebhyaḥ
Genitivevedhiṣyamāṇasya vedhiṣyamāṇayoḥ vedhiṣyamāṇānām
Locativevedhiṣyamāṇe vedhiṣyamāṇayoḥ vedhiṣyamāṇeṣu

Compound vedhiṣyamāṇa -

Adverb -vedhiṣyamāṇam -vedhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria