Declension table of ?vedhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevedhiṣyantī vedhiṣyantyau vedhiṣyantyaḥ
Vocativevedhiṣyanti vedhiṣyantyau vedhiṣyantyaḥ
Accusativevedhiṣyantīm vedhiṣyantyau vedhiṣyantīḥ
Instrumentalvedhiṣyantyā vedhiṣyantībhyām vedhiṣyantībhiḥ
Dativevedhiṣyantyai vedhiṣyantībhyām vedhiṣyantībhyaḥ
Ablativevedhiṣyantyāḥ vedhiṣyantībhyām vedhiṣyantībhyaḥ
Genitivevedhiṣyantyāḥ vedhiṣyantyoḥ vedhiṣyantīnām
Locativevedhiṣyantyām vedhiṣyantyoḥ vedhiṣyantīṣu

Compound vedhiṣyanti - vedhiṣyantī -

Adverb -vedhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria