Declension table of ?vividhāna

Deva

NeuterSingularDualPlural
Nominativevividhānam vividhāne vividhānāni
Vocativevividhāna vividhāne vividhānāni
Accusativevividhānam vividhāne vividhānāni
Instrumentalvividhānena vividhānābhyām vividhānaiḥ
Dativevividhānāya vividhānābhyām vividhānebhyaḥ
Ablativevividhānāt vividhānābhyām vividhānebhyaḥ
Genitivevividhānasya vividhānayoḥ vividhānānām
Locativevividhāne vividhānayoḥ vividhāneṣu

Compound vividhāna -

Adverb -vividhānam -vividhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria