Declension table of ?vedhamāna

Deva

NeuterSingularDualPlural
Nominativevedhamānam vedhamāne vedhamānāni
Vocativevedhamāna vedhamāne vedhamānāni
Accusativevedhamānam vedhamāne vedhamānāni
Instrumentalvedhamānena vedhamānābhyām vedhamānaiḥ
Dativevedhamānāya vedhamānābhyām vedhamānebhyaḥ
Ablativevedhamānāt vedhamānābhyām vedhamānebhyaḥ
Genitivevedhamānasya vedhamānayoḥ vedhamānānām
Locativevedhamāne vedhamānayoḥ vedhamāneṣu

Compound vedhamāna -

Adverb -vedhamānam -vedhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria