Declension table of ?vedhat

Deva

NeuterSingularDualPlural
Nominativevedhat vedhantī vedhatī vedhanti
Vocativevedhat vedhantī vedhatī vedhanti
Accusativevedhat vedhantī vedhatī vedhanti
Instrumentalvedhatā vedhadbhyām vedhadbhiḥ
Dativevedhate vedhadbhyām vedhadbhyaḥ
Ablativevedhataḥ vedhadbhyām vedhadbhyaḥ
Genitivevedhataḥ vedhatoḥ vedhatām
Locativevedhati vedhatoḥ vedhatsu

Adverb -vedhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria