Conjugation tables of vā_3

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāmi vāvaḥ vāmaḥ
Secondvāsi vāthaḥ vātha
Thirdvāti vātaḥ vānti


MiddleSingularDualPlural
Firstvai vāvahe vāmahe
Secondvāse vaithe vādhve
Thirdvāte vaite vānte


PassiveSingularDualPlural
Firstūye ūyāvahe ūyāmahe
Secondūyase ūyethe ūyadhve
Thirdūyate ūyete ūyante


Imperfect

ActiveSingularDualPlural
Firstavām avāva avāma
Secondavāḥ avātam avāta
Thirdavāt avātām avān


MiddleSingularDualPlural
Firstavai avāvahi avāmahi
Secondavāthāḥ avaithām avādhvam
Thirdavāta avaitām avānta


PassiveSingularDualPlural
Firstauye auyāvahi auyāmahi
Secondauyathāḥ auyethām auyadhvam
Thirdauyata auyetām auyanta


Optative

ActiveSingularDualPlural
Firstvaiyam vaiva vaima
Secondvaiḥ vaitam vaita
Thirdvait vaitām vaiyuḥ


MiddleSingularDualPlural
Firstvaiya vaivahi vaimahi
Secondvaithāḥ vaiyāthām vaidhvam
Thirdvaita vaiyātām vairan


PassiveSingularDualPlural
Firstūyeya ūyevahi ūyemahi
Secondūyethāḥ ūyeyāthām ūyedhvam
Thirdūyeta ūyeyātām ūyeran


Imperative

ActiveSingularDualPlural
Firstvāni vāva vāma
Second vātam vāta
Thirdvātu vātām vāntu


MiddleSingularDualPlural
Firstvai vāvahai vāmahai
Secondvāsva vaithām vādhvam
Thirdvātām vaitām vāntām


PassiveSingularDualPlural
Firstūyai ūyāvahai ūyāmahai
Secondūyasva ūyethām ūyadhvam
Thirdūyatām ūyetām ūyantām


Future

ActiveSingularDualPlural
Firstvāsyāmi vayiṣyāmi vāsyāvaḥ vayiṣyāvaḥ vāsyāmaḥ vayiṣyāmaḥ
Secondvāsyasi vayiṣyasi vāsyathaḥ vayiṣyathaḥ vāsyatha vayiṣyatha
Thirdvāsyati vayiṣyati vāsyataḥ vayiṣyataḥ vāsyanti vayiṣyanti


MiddleSingularDualPlural
Firstvāsye vayiṣye vāsyāvahe vayiṣyāvahe vāsyāmahe vayiṣyāmahe
Secondvāsyase vayiṣyase vāsyethe vayiṣyethe vāsyadhve vayiṣyadhve
Thirdvāsyate vayiṣyate vāsyete vayiṣyete vāsyante vayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvātāsmi vātāsvaḥ vātāsmaḥ
Secondvātāsi vātāsthaḥ vātāstha
Thirdvātā vātārau vātāraḥ


Perfect

ActiveSingularDualPlural
Firstuvā ūviva ūvima
Seconduvetha uvātha ūvathuḥ ūva
Thirduvā ūvatuḥ ūvuḥ


MiddleSingularDualPlural
Firstūve ūvivahe ūvimahe
Secondūviṣe ūvāthe ūvidhve
Thirdūve ūvāte ūvire


Benedictive

ActiveSingularDualPlural
Firstūyāsam ūyāsva ūyāsma
Secondūyāḥ ūyāstam ūyāsta
Thirdūyāt ūyāstām ūyāsuḥ

Participles

Past Passive Participle
ūta m. n. ūtā f.

Past Passive Participle
uta m. n. utā f.

Past Active Participle
utavat m. n. utavatī f.

Past Active Participle
ūtavat m. n. ūtavatī f.

Present Active Participle
vāt m. n. vāntī f.

Present Middle Participle
vāmāna m. n. vāmānā f.

Present Passive Participle
ūyamāna m. n. ūyamānā f.

Future Active Participle
vāsyat m. n. vāsyantī f.

Future Active Participle
vayiṣyat m. n. vayiṣyantī f.

Future Middle Participle
vayiṣyamāṇa m. n. vayiṣyamāṇā f.

Future Middle Participle
vāsyamāna m. n. vāsyamānā f.

Future Passive Participle
vātavya m. n. vātavyā f.

Future Passive Participle
veya m. n. veyā f.

Future Passive Participle
vānīya m. n. vānīyā f.

Perfect Active Participle
ūvivas m. n. ūvuṣī f.

Perfect Middle Participle
ūvāna m. n. ūvānā f.

Indeclinable forms

Infinitive
vātum

Absolutive
ūtvā

Absolutive
utvā

Absolutive
-ūya

Absolutive
-uya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria