Declension table of ?ūvāna

Deva

NeuterSingularDualPlural
Nominativeūvānam ūvāne ūvānāni
Vocativeūvāna ūvāne ūvānāni
Accusativeūvānam ūvāne ūvānāni
Instrumentalūvānena ūvānābhyām ūvānaiḥ
Dativeūvānāya ūvānābhyām ūvānebhyaḥ
Ablativeūvānāt ūvānābhyām ūvānebhyaḥ
Genitiveūvānasya ūvānayoḥ ūvānānām
Locativeūvāne ūvānayoḥ ūvāneṣu

Compound ūvāna -

Adverb -ūvānam -ūvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria