Declension table of ?ūvivas

Deva

NeuterSingularDualPlural
Nominativeūvivat ūvuṣī ūvivāṃsi
Vocativeūvivat ūvuṣī ūvivāṃsi
Accusativeūvivat ūvuṣī ūvivāṃsi
Instrumentalūvuṣā ūvivadbhyām ūvivadbhiḥ
Dativeūvuṣe ūvivadbhyām ūvivadbhyaḥ
Ablativeūvuṣaḥ ūvivadbhyām ūvivadbhyaḥ
Genitiveūvuṣaḥ ūvuṣoḥ ūvuṣām
Locativeūvuṣi ūvuṣoḥ ūvivatsu

Compound ūvivat -

Adverb -ūvivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria