Declension table of ?ūvivas

Deva

MasculineSingularDualPlural
Nominativeūvivān ūvivāṃsau ūvivāṃsaḥ
Vocativeūvivan ūvivāṃsau ūvivāṃsaḥ
Accusativeūvivāṃsam ūvivāṃsau ūvuṣaḥ
Instrumentalūvuṣā ūvivadbhyām ūvivadbhiḥ
Dativeūvuṣe ūvivadbhyām ūvivadbhyaḥ
Ablativeūvuṣaḥ ūvivadbhyām ūvivadbhyaḥ
Genitiveūvuṣaḥ ūvuṣoḥ ūvuṣām
Locativeūvuṣi ūvuṣoḥ ūvivatsu

Compound ūvivat -

Adverb -ūvivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria