Declension table of ?vāsyat

Deva

NeuterSingularDualPlural
Nominativevāsyat vāsyantī vāsyatī vāsyanti
Vocativevāsyat vāsyantī vāsyatī vāsyanti
Accusativevāsyat vāsyantī vāsyatī vāsyanti
Instrumentalvāsyatā vāsyadbhyām vāsyadbhiḥ
Dativevāsyate vāsyadbhyām vāsyadbhyaḥ
Ablativevāsyataḥ vāsyadbhyām vāsyadbhyaḥ
Genitivevāsyataḥ vāsyatoḥ vāsyatām
Locativevāsyati vāsyatoḥ vāsyatsu

Adverb -vāsyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria