Declension table of ?vāmāna

Deva

MasculineSingularDualPlural
Nominativevāmānaḥ vāmānau vāmānāḥ
Vocativevāmāna vāmānau vāmānāḥ
Accusativevāmānam vāmānau vāmānān
Instrumentalvāmānena vāmānābhyām vāmānaiḥ vāmānebhiḥ
Dativevāmānāya vāmānābhyām vāmānebhyaḥ
Ablativevāmānāt vāmānābhyām vāmānebhyaḥ
Genitivevāmānasya vāmānayoḥ vāmānānām
Locativevāmāne vāmānayoḥ vāmāneṣu

Compound vāmāna -

Adverb -vāmānam -vāmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria