Declension table of ?vayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevayiṣyamāṇaḥ vayiṣyamāṇau vayiṣyamāṇāḥ
Vocativevayiṣyamāṇa vayiṣyamāṇau vayiṣyamāṇāḥ
Accusativevayiṣyamāṇam vayiṣyamāṇau vayiṣyamāṇān
Instrumentalvayiṣyamāṇena vayiṣyamāṇābhyām vayiṣyamāṇaiḥ vayiṣyamāṇebhiḥ
Dativevayiṣyamāṇāya vayiṣyamāṇābhyām vayiṣyamāṇebhyaḥ
Ablativevayiṣyamāṇāt vayiṣyamāṇābhyām vayiṣyamāṇebhyaḥ
Genitivevayiṣyamāṇasya vayiṣyamāṇayoḥ vayiṣyamāṇānām
Locativevayiṣyamāṇe vayiṣyamāṇayoḥ vayiṣyamāṇeṣu

Compound vayiṣyamāṇa -

Adverb -vayiṣyamāṇam -vayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria