Declension table of ?ūvāna

Deva

MasculineSingularDualPlural
Nominativeūvānaḥ ūvānau ūvānāḥ
Vocativeūvāna ūvānau ūvānāḥ
Accusativeūvānam ūvānau ūvānān
Instrumentalūvānena ūvānābhyām ūvānaiḥ ūvānebhiḥ
Dativeūvānāya ūvānābhyām ūvānebhyaḥ
Ablativeūvānāt ūvānābhyām ūvānebhyaḥ
Genitiveūvānasya ūvānayoḥ ūvānānām
Locativeūvāne ūvānayoḥ ūvāneṣu

Compound ūvāna -

Adverb -ūvānam -ūvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria