Declension table of ?utavatī

Deva

FeminineSingularDualPlural
Nominativeutavatī utavatyau utavatyaḥ
Vocativeutavati utavatyau utavatyaḥ
Accusativeutavatīm utavatyau utavatīḥ
Instrumentalutavatyā utavatībhyām utavatībhiḥ
Dativeutavatyai utavatībhyām utavatībhyaḥ
Ablativeutavatyāḥ utavatībhyām utavatībhyaḥ
Genitiveutavatyāḥ utavatyoḥ utavatīnām
Locativeutavatyām utavatyoḥ utavatīṣu

Compound utavati - utavatī -

Adverb -utavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria