Declension table of ?vāt

Deva

MasculineSingularDualPlural
Nominativevān vāntau vāntaḥ
Vocativevān vāntau vāntaḥ
Accusativevāntam vāntau vātaḥ
Instrumentalvātā vādbhyām vādbhiḥ
Dativevāte vādbhyām vādbhyaḥ
Ablativevātaḥ vādbhyām vādbhyaḥ
Genitivevātaḥ vātoḥ vātām
Locativevāti vātoḥ vātsu

Compound vāt -

Adverb -vāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria