Declension table of ?vāsyat

Deva

MasculineSingularDualPlural
Nominativevāsyan vāsyantau vāsyantaḥ
Vocativevāsyan vāsyantau vāsyantaḥ
Accusativevāsyantam vāsyantau vāsyataḥ
Instrumentalvāsyatā vāsyadbhyām vāsyadbhiḥ
Dativevāsyate vāsyadbhyām vāsyadbhyaḥ
Ablativevāsyataḥ vāsyadbhyām vāsyadbhyaḥ
Genitivevāsyataḥ vāsyatoḥ vāsyatām
Locativevāsyati vāsyatoḥ vāsyatsu

Compound vāsyat -

Adverb -vāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria